Declension table of ?santoṣaṇīyarūpa

Deva

NeuterSingularDualPlural
Nominativesantoṣaṇīyarūpam santoṣaṇīyarūpe santoṣaṇīyarūpāṇi
Vocativesantoṣaṇīyarūpa santoṣaṇīyarūpe santoṣaṇīyarūpāṇi
Accusativesantoṣaṇīyarūpam santoṣaṇīyarūpe santoṣaṇīyarūpāṇi
Instrumentalsantoṣaṇīyarūpeṇa santoṣaṇīyarūpābhyām santoṣaṇīyarūpaiḥ
Dativesantoṣaṇīyarūpāya santoṣaṇīyarūpābhyām santoṣaṇīyarūpebhyaḥ
Ablativesantoṣaṇīyarūpāt santoṣaṇīyarūpābhyām santoṣaṇīyarūpebhyaḥ
Genitivesantoṣaṇīyarūpasya santoṣaṇīyarūpayoḥ santoṣaṇīyarūpāṇām
Locativesantoṣaṇīyarūpe santoṣaṇīyarūpayoḥ santoṣaṇīyarūpeṣu

Compound santoṣaṇīyarūpa -

Adverb -santoṣaṇīyarūpam -santoṣaṇīyarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria