Declension table of ?santoṣaṇīyarūpa

Deva

MasculineSingularDualPlural
Nominativesantoṣaṇīyarūpaḥ santoṣaṇīyarūpau santoṣaṇīyarūpāḥ
Vocativesantoṣaṇīyarūpa santoṣaṇīyarūpau santoṣaṇīyarūpāḥ
Accusativesantoṣaṇīyarūpam santoṣaṇīyarūpau santoṣaṇīyarūpān
Instrumentalsantoṣaṇīyarūpeṇa santoṣaṇīyarūpābhyām santoṣaṇīyarūpaiḥ santoṣaṇīyarūpebhiḥ
Dativesantoṣaṇīyarūpāya santoṣaṇīyarūpābhyām santoṣaṇīyarūpebhyaḥ
Ablativesantoṣaṇīyarūpāt santoṣaṇīyarūpābhyām santoṣaṇīyarūpebhyaḥ
Genitivesantoṣaṇīyarūpasya santoṣaṇīyarūpayoḥ santoṣaṇīyarūpāṇām
Locativesantoṣaṇīyarūpe santoṣaṇīyarūpayoḥ santoṣaṇīyarūpeṣu

Compound santoṣaṇīyarūpa -

Adverb -santoṣaṇīyarūpam -santoṣaṇīyarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria