Declension table of ?santoṣaṇīya

Deva

MasculineSingularDualPlural
Nominativesantoṣaṇīyaḥ santoṣaṇīyau santoṣaṇīyāḥ
Vocativesantoṣaṇīya santoṣaṇīyau santoṣaṇīyāḥ
Accusativesantoṣaṇīyam santoṣaṇīyau santoṣaṇīyān
Instrumentalsantoṣaṇīyena santoṣaṇīyābhyām santoṣaṇīyaiḥ santoṣaṇīyebhiḥ
Dativesantoṣaṇīyāya santoṣaṇīyābhyām santoṣaṇīyebhyaḥ
Ablativesantoṣaṇīyāt santoṣaṇīyābhyām santoṣaṇīyebhyaḥ
Genitivesantoṣaṇīyasya santoṣaṇīyayoḥ santoṣaṇīyānām
Locativesantoṣaṇīye santoṣaṇīyayoḥ santoṣaṇīyeṣu

Compound santoṣaṇīya -

Adverb -santoṣaṇīyam -santoṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria