Declension table of ?santoṣaṇa

Deva

NeuterSingularDualPlural
Nominativesantoṣaṇam santoṣaṇe santoṣaṇāni
Vocativesantoṣaṇa santoṣaṇe santoṣaṇāni
Accusativesantoṣaṇam santoṣaṇe santoṣaṇāni
Instrumentalsantoṣaṇena santoṣaṇābhyām santoṣaṇaiḥ
Dativesantoṣaṇāya santoṣaṇābhyām santoṣaṇebhyaḥ
Ablativesantoṣaṇāt santoṣaṇābhyām santoṣaṇebhyaḥ
Genitivesantoṣaṇasya santoṣaṇayoḥ santoṣaṇānām
Locativesantoṣaṇe santoṣaṇayoḥ santoṣaṇeṣu

Compound santoṣaṇa -

Adverb -santoṣaṇam -santoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria