Declension table of santoṣa

Deva

MasculineSingularDualPlural
Nominativesantoṣaḥ santoṣau santoṣāḥ
Vocativesantoṣa santoṣau santoṣāḥ
Accusativesantoṣam santoṣau santoṣān
Instrumentalsantoṣeṇa santoṣābhyām santoṣaiḥ
Dativesantoṣāya santoṣābhyām santoṣebhyaḥ
Ablativesantoṣāt santoṣābhyām santoṣebhyaḥ
Genitivesantoṣasya santoṣayoḥ santoṣāṇām
Locativesantoṣe santoṣayoḥ santoṣeṣu

Compound santoṣa -

Adverb -santoṣam -santoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria