Declension table of ?santoṣṭavya

Deva

NeuterSingularDualPlural
Nominativesantoṣṭavyam santoṣṭavye santoṣṭavyāni
Vocativesantoṣṭavya santoṣṭavye santoṣṭavyāni
Accusativesantoṣṭavyam santoṣṭavye santoṣṭavyāni
Instrumentalsantoṣṭavyena santoṣṭavyābhyām santoṣṭavyaiḥ
Dativesantoṣṭavyāya santoṣṭavyābhyām santoṣṭavyebhyaḥ
Ablativesantoṣṭavyāt santoṣṭavyābhyām santoṣṭavyebhyaḥ
Genitivesantoṣṭavyasya santoṣṭavyayoḥ santoṣṭavyānām
Locativesantoṣṭavye santoṣṭavyayoḥ santoṣṭavyeṣu

Compound santoṣṭavya -

Adverb -santoṣṭavyam -santoṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria