Declension table of santīrṇa

Deva

MasculineSingularDualPlural
Nominativesantīrṇaḥ santīrṇau santīrṇāḥ
Vocativesantīrṇa santīrṇau santīrṇāḥ
Accusativesantīrṇam santīrṇau santīrṇān
Instrumentalsantīrṇena santīrṇābhyām santīrṇaiḥ
Dativesantīrṇāya santīrṇābhyām santīrṇebhyaḥ
Ablativesantīrṇāt santīrṇābhyām santīrṇebhyaḥ
Genitivesantīrṇasya santīrṇayoḥ santīrṇānām
Locativesantīrṇe santīrṇayoḥ santīrṇeṣu

Compound santīrṇa -

Adverb -santīrṇam -santīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria