Declension table of ?santejana

Deva

NeuterSingularDualPlural
Nominativesantejanam santejane santejanāni
Vocativesantejana santejane santejanāni
Accusativesantejanam santejane santejanāni
Instrumentalsantejanena santejanābhyām santejanaiḥ
Dativesantejanāya santejanābhyām santejanebhyaḥ
Ablativesantejanāt santejanābhyām santejanebhyaḥ
Genitivesantejanasya santejanayoḥ santejanānām
Locativesantejane santejanayoḥ santejaneṣu

Compound santejana -

Adverb -santejanam -santejanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria