Declension table of ?santatimatā

Deva

FeminineSingularDualPlural
Nominativesantatimatā santatimate santatimatāḥ
Vocativesantatimate santatimate santatimatāḥ
Accusativesantatimatām santatimate santatimatāḥ
Instrumentalsantatimatayā santatimatābhyām santatimatābhiḥ
Dativesantatimatāyai santatimatābhyām santatimatābhyaḥ
Ablativesantatimatāyāḥ santatimatābhyām santatimatābhyaḥ
Genitivesantatimatāyāḥ santatimatayoḥ santatimatānām
Locativesantatimatāyām santatimatayoḥ santatimatāsu

Adverb -santatimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria