Declension table of ?santatimat

Deva

NeuterSingularDualPlural
Nominativesantatimat santatimantī santatimatī santatimanti
Vocativesantatimat santatimantī santatimatī santatimanti
Accusativesantatimat santatimantī santatimatī santatimanti
Instrumentalsantatimatā santatimadbhyām santatimadbhiḥ
Dativesantatimate santatimadbhyām santatimadbhyaḥ
Ablativesantatimataḥ santatimadbhyām santatimadbhyaḥ
Genitivesantatimataḥ santatimatoḥ santatimatām
Locativesantatimati santatimatoḥ santatimatsu

Adverb -santatimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria