Declension table of ?santatihoma

Deva

MasculineSingularDualPlural
Nominativesantatihomaḥ santatihomau santatihomāḥ
Vocativesantatihoma santatihomau santatihomāḥ
Accusativesantatihomam santatihomau santatihomān
Instrumentalsantatihomena santatihomābhyām santatihomaiḥ santatihomebhiḥ
Dativesantatihomāya santatihomābhyām santatihomebhyaḥ
Ablativesantatihomāt santatihomābhyām santatihomebhyaḥ
Genitivesantatihomasya santatihomayoḥ santatihomānām
Locativesantatihome santatihomayoḥ santatihomeṣu

Compound santatihoma -

Adverb -santatihomam -santatihomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria