Declension table of santati

Deva

MasculineSingularDualPlural
Nominativesantatiḥ santatī santatayaḥ
Vocativesantate santatī santatayaḥ
Accusativesantatim santatī santatīn
Instrumentalsantatinā santatibhyām santatibhiḥ
Dativesantataye santatibhyām santatibhyaḥ
Ablativesantateḥ santatibhyām santatibhyaḥ
Genitivesantateḥ santatyoḥ santatīnām
Locativesantatau santatyoḥ santatiṣu

Compound santati -

Adverb -santati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria