Declension table of ?santatavarṣin

Deva

NeuterSingularDualPlural
Nominativesantatavarṣi santatavarṣiṇī santatavarṣīṇi
Vocativesantatavarṣin santatavarṣi santatavarṣiṇī santatavarṣīṇi
Accusativesantatavarṣi santatavarṣiṇī santatavarṣīṇi
Instrumentalsantatavarṣiṇā santatavarṣibhyām santatavarṣibhiḥ
Dativesantatavarṣiṇe santatavarṣibhyām santatavarṣibhyaḥ
Ablativesantatavarṣiṇaḥ santatavarṣibhyām santatavarṣibhyaḥ
Genitivesantatavarṣiṇaḥ santatavarṣiṇoḥ santatavarṣiṇām
Locativesantatavarṣiṇi santatavarṣiṇoḥ santatavarṣiṣu

Compound santatavarṣi -

Adverb -santatavarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria