Declension table of ?santatavarṣiṇī

Deva

FeminineSingularDualPlural
Nominativesantatavarṣiṇī santatavarṣiṇyau santatavarṣiṇyaḥ
Vocativesantatavarṣiṇi santatavarṣiṇyau santatavarṣiṇyaḥ
Accusativesantatavarṣiṇīm santatavarṣiṇyau santatavarṣiṇīḥ
Instrumentalsantatavarṣiṇyā santatavarṣiṇībhyām santatavarṣiṇībhiḥ
Dativesantatavarṣiṇyai santatavarṣiṇībhyām santatavarṣiṇībhyaḥ
Ablativesantatavarṣiṇyāḥ santatavarṣiṇībhyām santatavarṣiṇībhyaḥ
Genitivesantatavarṣiṇyāḥ santatavarṣiṇyoḥ santatavarṣiṇīnām
Locativesantatavarṣiṇyām santatavarṣiṇyoḥ santatavarṣiṇīṣu

Compound santatavarṣiṇi - santatavarṣiṇī -

Adverb -santatavarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria