Declension table of ?santatadrumā

Deva

FeminineSingularDualPlural
Nominativesantatadrumā santatadrume santatadrumāḥ
Vocativesantatadrume santatadrume santatadrumāḥ
Accusativesantatadrumām santatadrume santatadrumāḥ
Instrumentalsantatadrumayā santatadrumābhyām santatadrumābhiḥ
Dativesantatadrumāyai santatadrumābhyām santatadrumābhyaḥ
Ablativesantatadrumāyāḥ santatadrumābhyām santatadrumābhyaḥ
Genitivesantatadrumāyāḥ santatadrumayoḥ santatadrumāṇām
Locativesantatadrumāyām santatadrumayoḥ santatadrumāsu

Adverb -santatadrumam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria