Declension table of ?santatadruma

Deva

MasculineSingularDualPlural
Nominativesantatadrumaḥ santatadrumau santatadrumāḥ
Vocativesantatadruma santatadrumau santatadrumāḥ
Accusativesantatadrumam santatadrumau santatadrumān
Instrumentalsantatadrumeṇa santatadrumābhyām santatadrumaiḥ santatadrumebhiḥ
Dativesantatadrumāya santatadrumābhyām santatadrumebhyaḥ
Ablativesantatadrumāt santatadrumābhyām santatadrumebhyaḥ
Genitivesantatadrumasya santatadrumayoḥ santatadrumāṇām
Locativesantatadrume santatadrumayoḥ santatadrumeṣu

Compound santatadruma -

Adverb -santatadrumam -santatadrumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria