Declension table of ?santatāśrunipātana

Deva

NeuterSingularDualPlural
Nominativesantatāśrunipātanam santatāśrunipātane santatāśrunipātanāni
Vocativesantatāśrunipātana santatāśrunipātane santatāśrunipātanāni
Accusativesantatāśrunipātanam santatāśrunipātane santatāśrunipātanāni
Instrumentalsantatāśrunipātanena santatāśrunipātanābhyām santatāśrunipātanaiḥ
Dativesantatāśrunipātanāya santatāśrunipātanābhyām santatāśrunipātanebhyaḥ
Ablativesantatāśrunipātanāt santatāśrunipātanābhyām santatāśrunipātanebhyaḥ
Genitivesantatāśrunipātanasya santatāśrunipātanayoḥ santatāśrunipātanānām
Locativesantatāśrunipātane santatāśrunipātanayoḥ santatāśrunipātaneṣu

Compound santatāśrunipātana -

Adverb -santatāśrunipātanam -santatāśrunipātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria