Declension table of ?santatāpadā

Deva

FeminineSingularDualPlural
Nominativesantatāpadā santatāpade santatāpadāḥ
Vocativesantatāpade santatāpade santatāpadāḥ
Accusativesantatāpadām santatāpade santatāpadāḥ
Instrumentalsantatāpadayā santatāpadābhyām santatāpadābhiḥ
Dativesantatāpadāyai santatāpadābhyām santatāpadābhyaḥ
Ablativesantatāpadāyāḥ santatāpadābhyām santatāpadābhyaḥ
Genitivesantatāpadāyāḥ santatāpadayoḥ santatāpadānām
Locativesantatāpadāyām santatāpadayoḥ santatāpadāsu

Adverb -santatāpadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria