Declension table of ?santatābhyāsa

Deva

MasculineSingularDualPlural
Nominativesantatābhyāsaḥ santatābhyāsau santatābhyāsāḥ
Vocativesantatābhyāsa santatābhyāsau santatābhyāsāḥ
Accusativesantatābhyāsam santatābhyāsau santatābhyāsān
Instrumentalsantatābhyāsena santatābhyāsābhyām santatābhyāsaiḥ santatābhyāsebhiḥ
Dativesantatābhyāsāya santatābhyāsābhyām santatābhyāsebhyaḥ
Ablativesantatābhyāsāt santatābhyāsābhyām santatābhyāsebhyaḥ
Genitivesantatābhyāsasya santatābhyāsayoḥ santatābhyāsānām
Locativesantatābhyāse santatābhyāsayoḥ santatābhyāseṣu

Compound santatābhyāsa -

Adverb -santatābhyāsam -santatābhyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria