Declension table of ?santarpya

Deva

NeuterSingularDualPlural
Nominativesantarpyam santarpye santarpyāṇi
Vocativesantarpya santarpye santarpyāṇi
Accusativesantarpyam santarpye santarpyāṇi
Instrumentalsantarpyeṇa santarpyābhyām santarpyaiḥ
Dativesantarpyāya santarpyābhyām santarpyebhyaḥ
Ablativesantarpyāt santarpyābhyām santarpyebhyaḥ
Genitivesantarpyasya santarpyayoḥ santarpyāṇām
Locativesantarpye santarpyayoḥ santarpyeṣu

Compound santarpya -

Adverb -santarpyam -santarpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria