Declension table of ?santarpita

Deva

NeuterSingularDualPlural
Nominativesantarpitam santarpite santarpitāni
Vocativesantarpita santarpite santarpitāni
Accusativesantarpitam santarpite santarpitāni
Instrumentalsantarpitena santarpitābhyām santarpitaiḥ
Dativesantarpitāya santarpitābhyām santarpitebhyaḥ
Ablativesantarpitāt santarpitābhyām santarpitebhyaḥ
Genitivesantarpitasya santarpitayoḥ santarpitānām
Locativesantarpite santarpitayoḥ santarpiteṣu

Compound santarpita -

Adverb -santarpitam -santarpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria