Declension table of ?santarpita

Deva

MasculineSingularDualPlural
Nominativesantarpitaḥ santarpitau santarpitāḥ
Vocativesantarpita santarpitau santarpitāḥ
Accusativesantarpitam santarpitau santarpitān
Instrumentalsantarpitena santarpitābhyām santarpitaiḥ santarpitebhiḥ
Dativesantarpitāya santarpitābhyām santarpitebhyaḥ
Ablativesantarpitāt santarpitābhyām santarpitebhyaḥ
Genitivesantarpitasya santarpitayoḥ santarpitānām
Locativesantarpite santarpitayoḥ santarpiteṣu

Compound santarpita -

Adverb -santarpitam -santarpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria