Declension table of ?santarpaka

Deva

MasculineSingularDualPlural
Nominativesantarpakaḥ santarpakau santarpakāḥ
Vocativesantarpaka santarpakau santarpakāḥ
Accusativesantarpakam santarpakau santarpakān
Instrumentalsantarpakeṇa santarpakābhyām santarpakaiḥ santarpakebhiḥ
Dativesantarpakāya santarpakābhyām santarpakebhyaḥ
Ablativesantarpakāt santarpakābhyām santarpakebhyaḥ
Genitivesantarpakasya santarpakayoḥ santarpakāṇām
Locativesantarpake santarpakayoḥ santarpakeṣu

Compound santarpaka -

Adverb -santarpakam -santarpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria