Declension table of ?santarpaṇa

Deva

NeuterSingularDualPlural
Nominativesantarpaṇam santarpaṇe santarpaṇāni
Vocativesantarpaṇa santarpaṇe santarpaṇāni
Accusativesantarpaṇam santarpaṇe santarpaṇāni
Instrumentalsantarpaṇena santarpaṇābhyām santarpaṇaiḥ
Dativesantarpaṇāya santarpaṇābhyām santarpaṇebhyaḥ
Ablativesantarpaṇāt santarpaṇābhyām santarpaṇebhyaḥ
Genitivesantarpaṇasya santarpaṇayoḥ santarpaṇānām
Locativesantarpaṇe santarpaṇayoḥ santarpaṇeṣu

Compound santarpaṇa -

Adverb -santarpaṇam -santarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria