Declension table of ?santarjitā

Deva

FeminineSingularDualPlural
Nominativesantarjitā santarjite santarjitāḥ
Vocativesantarjite santarjite santarjitāḥ
Accusativesantarjitām santarjite santarjitāḥ
Instrumentalsantarjitayā santarjitābhyām santarjitābhiḥ
Dativesantarjitāyai santarjitābhyām santarjitābhyaḥ
Ablativesantarjitāyāḥ santarjitābhyām santarjitābhyaḥ
Genitivesantarjitāyāḥ santarjitayoḥ santarjitānām
Locativesantarjitāyām santarjitayoḥ santarjitāsu

Adverb -santarjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria