Declension table of ?santarjita

Deva

MasculineSingularDualPlural
Nominativesantarjitaḥ santarjitau santarjitāḥ
Vocativesantarjita santarjitau santarjitāḥ
Accusativesantarjitam santarjitau santarjitān
Instrumentalsantarjitena santarjitābhyām santarjitaiḥ santarjitebhiḥ
Dativesantarjitāya santarjitābhyām santarjitebhyaḥ
Ablativesantarjitāt santarjitābhyām santarjitebhyaḥ
Genitivesantarjitasya santarjitayoḥ santarjitānām
Locativesantarjite santarjitayoḥ santarjiteṣu

Compound santarjita -

Adverb -santarjitam -santarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria