Declension table of ?santardana

Deva

MasculineSingularDualPlural
Nominativesantardanaḥ santardanau santardanāḥ
Vocativesantardana santardanau santardanāḥ
Accusativesantardanam santardanau santardanān
Instrumentalsantardanena santardanābhyām santardanaiḥ santardanebhiḥ
Dativesantardanāya santardanābhyām santardanebhyaḥ
Ablativesantardanāt santardanābhyām santardanebhyaḥ
Genitivesantardanasya santardanayoḥ santardanānām
Locativesantardane santardanayoḥ santardaneṣu

Compound santardana -

Adverb -santardanam -santardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria