Declension table of ?santaraṇa

Deva

NeuterSingularDualPlural
Nominativesantaraṇam santaraṇe santaraṇāni
Vocativesantaraṇa santaraṇe santaraṇāni
Accusativesantaraṇam santaraṇe santaraṇāni
Instrumentalsantaraṇena santaraṇābhyām santaraṇaiḥ
Dativesantaraṇāya santaraṇābhyām santaraṇebhyaḥ
Ablativesantaraṇāt santaraṇābhyām santaraṇebhyaḥ
Genitivesantaraṇasya santaraṇayoḥ santaraṇānām
Locativesantaraṇe santaraṇayoḥ santaraṇeṣu

Compound santaraṇa -

Adverb -santaraṇam -santaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria