Declension table of ?santapyamānā

Deva

FeminineSingularDualPlural
Nominativesantapyamānā santapyamāne santapyamānāḥ
Vocativesantapyamāne santapyamāne santapyamānāḥ
Accusativesantapyamānām santapyamāne santapyamānāḥ
Instrumentalsantapyamānayā santapyamānābhyām santapyamānābhiḥ
Dativesantapyamānāyai santapyamānābhyām santapyamānābhyaḥ
Ablativesantapyamānāyāḥ santapyamānābhyām santapyamānābhyaḥ
Genitivesantapyamānāyāḥ santapyamānayoḥ santapyamānānām
Locativesantapyamānāyām santapyamānayoḥ santapyamānāsu

Adverb -santapyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria