Declension table of santapyamāna

Deva

MasculineSingularDualPlural
Nominativesantapyamānaḥ santapyamānau santapyamānāḥ
Vocativesantapyamāna santapyamānau santapyamānāḥ
Accusativesantapyamānam santapyamānau santapyamānān
Instrumentalsantapyamānena santapyamānābhyām santapyamānaiḥ
Dativesantapyamānāya santapyamānābhyām santapyamānebhyaḥ
Ablativesantapyamānāt santapyamānābhyām santapyamānebhyaḥ
Genitivesantapyamānasya santapyamānayoḥ santapyamānānām
Locativesantapyamāne santapyamānayoḥ santapyamāneṣu

Compound santapyamāna -

Adverb -santapyamānam -santapyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria