Declension table of ?santaptahṛdayā

Deva

FeminineSingularDualPlural
Nominativesantaptahṛdayā santaptahṛdaye santaptahṛdayāḥ
Vocativesantaptahṛdaye santaptahṛdaye santaptahṛdayāḥ
Accusativesantaptahṛdayām santaptahṛdaye santaptahṛdayāḥ
Instrumentalsantaptahṛdayayā santaptahṛdayābhyām santaptahṛdayābhiḥ
Dativesantaptahṛdayāyai santaptahṛdayābhyām santaptahṛdayābhyaḥ
Ablativesantaptahṛdayāyāḥ santaptahṛdayābhyām santaptahṛdayābhyaḥ
Genitivesantaptahṛdayāyāḥ santaptahṛdayayoḥ santaptahṛdayānām
Locativesantaptahṛdayāyām santaptahṛdayayoḥ santaptahṛdayāsu

Adverb -santaptahṛdayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria