Declension table of ?santaptacāmīkara

Deva

NeuterSingularDualPlural
Nominativesantaptacāmīkaram santaptacāmīkare santaptacāmīkarāṇi
Vocativesantaptacāmīkara santaptacāmīkare santaptacāmīkarāṇi
Accusativesantaptacāmīkaram santaptacāmīkare santaptacāmīkarāṇi
Instrumentalsantaptacāmīkareṇa santaptacāmīkarābhyām santaptacāmīkaraiḥ
Dativesantaptacāmīkarāya santaptacāmīkarābhyām santaptacāmīkarebhyaḥ
Ablativesantaptacāmīkarāt santaptacāmīkarābhyām santaptacāmīkarebhyaḥ
Genitivesantaptacāmīkarasya santaptacāmīkarayoḥ santaptacāmīkarāṇām
Locativesantaptacāmīkare santaptacāmīkarayoḥ santaptacāmīkareṣu

Compound santaptacāmīkara -

Adverb -santaptacāmīkaram -santaptacāmīkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria