Declension table of ?santaptā

Deva

FeminineSingularDualPlural
Nominativesantaptā santapte santaptāḥ
Vocativesantapte santapte santaptāḥ
Accusativesantaptām santapte santaptāḥ
Instrumentalsantaptayā santaptābhyām santaptābhiḥ
Dativesantaptāyai santaptābhyām santaptābhyaḥ
Ablativesantaptāyāḥ santaptābhyām santaptābhyaḥ
Genitivesantaptāyāḥ santaptayoḥ santaptānām
Locativesantaptāyām santaptayoḥ santaptāsu

Adverb -santaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria