Declension table of ?santanu

Deva

MasculineSingularDualPlural
Nominativesantanuḥ santanū santanavaḥ
Vocativesantano santanū santanavaḥ
Accusativesantanum santanū santanūn
Instrumentalsantanunā santanubhyām santanubhiḥ
Dativesantanave santanubhyām santanubhyaḥ
Ablativesantanoḥ santanubhyām santanubhyaḥ
Genitivesantanoḥ santanvoḥ santanūnām
Locativesantanau santanvoḥ santanuṣu

Compound santanu -

Adverb -santanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria