Declension table of ?santanika

Deva

NeuterSingularDualPlural
Nominativesantanikam santanike santanikāni
Vocativesantanika santanike santanikāni
Accusativesantanikam santanike santanikāni
Instrumentalsantanikena santanikābhyām santanikaiḥ
Dativesantanikāya santanikābhyām santanikebhyaḥ
Ablativesantanikāt santanikābhyām santanikebhyaḥ
Genitivesantanikasya santanikayoḥ santanikānām
Locativesantanike santanikayoḥ santanikeṣu

Compound santanika -

Adverb -santanikam -santanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria