Declension table of ?santamasā

Deva

FeminineSingularDualPlural
Nominativesantamasā santamase santamasāḥ
Vocativesantamase santamase santamasāḥ
Accusativesantamasām santamase santamasāḥ
Instrumentalsantamasayā santamasābhyām santamasābhiḥ
Dativesantamasāyai santamasābhyām santamasābhyaḥ
Ablativesantamasāyāḥ santamasābhyām santamasābhyaḥ
Genitivesantamasāyāḥ santamasayoḥ santamasānām
Locativesantamasāyām santamasayoḥ santamasāsu

Adverb -santamasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria