Declension table of ?santamaka

Deva

MasculineSingularDualPlural
Nominativesantamakaḥ santamakau santamakāḥ
Vocativesantamaka santamakau santamakāḥ
Accusativesantamakam santamakau santamakān
Instrumentalsantamakena santamakābhyām santamakaiḥ santamakebhiḥ
Dativesantamakāya santamakābhyām santamakebhyaḥ
Ablativesantamakāt santamakābhyām santamakebhyaḥ
Genitivesantamakasya santamakayoḥ santamakānām
Locativesantamake santamakayoḥ santamakeṣu

Compound santamaka -

Adverb -santamakam -santamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria