Declension table of ?santārya

Deva

MasculineSingularDualPlural
Nominativesantāryaḥ santāryau santāryāḥ
Vocativesantārya santāryau santāryāḥ
Accusativesantāryam santāryau santāryān
Instrumentalsantāryeṇa santāryābhyām santāryaiḥ santāryebhiḥ
Dativesantāryāya santāryābhyām santāryebhyaḥ
Ablativesantāryāt santāryābhyām santāryebhyaḥ
Genitivesantāryasya santāryayoḥ santāryāṇām
Locativesantārye santāryayoḥ santāryeṣu

Compound santārya -

Adverb -santāryam -santāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria