Declension table of ?santāritā

Deva

FeminineSingularDualPlural
Nominativesantāritā santārite santāritāḥ
Vocativesantārite santārite santāritāḥ
Accusativesantāritām santārite santāritāḥ
Instrumentalsantāritayā santāritābhyām santāritābhiḥ
Dativesantāritāyai santāritābhyām santāritābhyaḥ
Ablativesantāritāyāḥ santāritābhyām santāritābhyaḥ
Genitivesantāritāyāḥ santāritayoḥ santāritānām
Locativesantāritāyām santāritayoḥ santāritāsu

Adverb -santāritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria