Declension table of santārita

Deva

MasculineSingularDualPlural
Nominativesantāritaḥ santāritau santāritāḥ
Vocativesantārita santāritau santāritāḥ
Accusativesantāritam santāritau santāritān
Instrumentalsantāritena santāritābhyām santāritaiḥ
Dativesantāritāya santāritābhyām santāritebhyaḥ
Ablativesantāritāt santāritābhyām santāritebhyaḥ
Genitivesantāritasya santāritayoḥ santāritānām
Locativesantārite santāritayoḥ santāriteṣu

Compound santārita -

Adverb -santāritam -santāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria