Declension table of ?santārakā

Deva

FeminineSingularDualPlural
Nominativesantārakā santārake santārakāḥ
Vocativesantārake santārake santārakāḥ
Accusativesantārakām santārake santārakāḥ
Instrumentalsantārakayā santārakābhyām santārakābhiḥ
Dativesantārakāyai santārakābhyām santārakābhyaḥ
Ablativesantārakāyāḥ santārakābhyām santārakābhyaḥ
Genitivesantārakāyāḥ santārakayoḥ santārakāṇām
Locativesantārakāyām santārakayoḥ santārakāsu

Adverb -santārakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria