Declension table of santāra

Deva

MasculineSingularDualPlural
Nominativesantāraḥ santārau santārāḥ
Vocativesantāra santārau santārāḥ
Accusativesantāram santārau santārān
Instrumentalsantāreṇa santārābhyām santāraiḥ
Dativesantārāya santārābhyām santārebhyaḥ
Ablativesantārāt santārābhyām santārebhyaḥ
Genitivesantārasya santārayoḥ santārāṇām
Locativesantāre santārayoḥ santāreṣu

Compound santāra -

Adverb -santāram -santārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria