Declension table of ?santāpya

Deva

MasculineSingularDualPlural
Nominativesantāpyaḥ santāpyau santāpyāḥ
Vocativesantāpya santāpyau santāpyāḥ
Accusativesantāpyam santāpyau santāpyān
Instrumentalsantāpyena santāpyābhyām santāpyaiḥ santāpyebhiḥ
Dativesantāpyāya santāpyābhyām santāpyebhyaḥ
Ablativesantāpyāt santāpyābhyām santāpyebhyaḥ
Genitivesantāpyasya santāpyayoḥ santāpyānām
Locativesantāpye santāpyayoḥ santāpyeṣu

Compound santāpya -

Adverb -santāpyam -santāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria