Declension table of santāpya

Deva

MasculineSingularDualPlural
Nominativesantāpyaḥ santāpyau santāpyāḥ
Vocativesantāpya santāpyau santāpyāḥ
Accusativesantāpyam santāpyau santāpyān
Instrumentalsantāpyena santāpyābhyām santāpyaiḥ
Dativesantāpyāya santāpyābhyām santāpyebhyaḥ
Ablativesantāpyāt santāpyābhyām santāpyebhyaḥ
Genitivesantāpyasya santāpyayoḥ santāpyānām
Locativesantāpye santāpyayoḥ santāpyeṣu

Compound santāpya -

Adverb -santāpyam -santāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria