Declension table of ?santāpitā

Deva

FeminineSingularDualPlural
Nominativesantāpitā santāpite santāpitāḥ
Vocativesantāpite santāpite santāpitāḥ
Accusativesantāpitām santāpite santāpitāḥ
Instrumentalsantāpitayā santāpitābhyām santāpitābhiḥ
Dativesantāpitāyai santāpitābhyām santāpitābhyaḥ
Ablativesantāpitāyāḥ santāpitābhyām santāpitābhyaḥ
Genitivesantāpitāyāḥ santāpitayoḥ santāpitānām
Locativesantāpitāyām santāpitayoḥ santāpitāsu

Adverb -santāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria