Declension table of ?santāpita

Deva

NeuterSingularDualPlural
Nominativesantāpitam santāpite santāpitāni
Vocativesantāpita santāpite santāpitāni
Accusativesantāpitam santāpite santāpitāni
Instrumentalsantāpitena santāpitābhyām santāpitaiḥ
Dativesantāpitāya santāpitābhyām santāpitebhyaḥ
Ablativesantāpitāt santāpitābhyām santāpitebhyaḥ
Genitivesantāpitasya santāpitayoḥ santāpitānām
Locativesantāpite santāpitayoḥ santāpiteṣu

Compound santāpita -

Adverb -santāpitam -santāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria