Declension table of ?santāpavatā

Deva

FeminineSingularDualPlural
Nominativesantāpavatā santāpavate santāpavatāḥ
Vocativesantāpavate santāpavate santāpavatāḥ
Accusativesantāpavatām santāpavate santāpavatāḥ
Instrumentalsantāpavatayā santāpavatābhyām santāpavatābhiḥ
Dativesantāpavatāyai santāpavatābhyām santāpavatābhyaḥ
Ablativesantāpavatāyāḥ santāpavatābhyām santāpavatābhyaḥ
Genitivesantāpavatāyāḥ santāpavatayoḥ santāpavatānām
Locativesantāpavatāyām santāpavatayoḥ santāpavatāsu

Adverb -santāpavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria