Declension table of ?santāpakara

Deva

MasculineSingularDualPlural
Nominativesantāpakaraḥ santāpakarau santāpakarāḥ
Vocativesantāpakara santāpakarau santāpakarāḥ
Accusativesantāpakaram santāpakarau santāpakarān
Instrumentalsantāpakareṇa santāpakarābhyām santāpakaraiḥ santāpakarebhiḥ
Dativesantāpakarāya santāpakarābhyām santāpakarebhyaḥ
Ablativesantāpakarāt santāpakarābhyām santāpakarebhyaḥ
Genitivesantāpakarasya santāpakarayoḥ santāpakarāṇām
Locativesantāpakare santāpakarayoḥ santāpakareṣu

Compound santāpakara -

Adverb -santāpakaram -santāpakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria