Declension table of ?santāpakārin

Deva

NeuterSingularDualPlural
Nominativesantāpakāri santāpakāriṇī santāpakārīṇi
Vocativesantāpakārin santāpakāri santāpakāriṇī santāpakārīṇi
Accusativesantāpakāri santāpakāriṇī santāpakārīṇi
Instrumentalsantāpakāriṇā santāpakāribhyām santāpakāribhiḥ
Dativesantāpakāriṇe santāpakāribhyām santāpakāribhyaḥ
Ablativesantāpakāriṇaḥ santāpakāribhyām santāpakāribhyaḥ
Genitivesantāpakāriṇaḥ santāpakāriṇoḥ santāpakāriṇām
Locativesantāpakāriṇi santāpakāriṇoḥ santāpakāriṣu

Compound santāpakāri -

Adverb -santāpakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria