Declension table of ?santāpakāriṇī

Deva

FeminineSingularDualPlural
Nominativesantāpakāriṇī santāpakāriṇyau santāpakāriṇyaḥ
Vocativesantāpakāriṇi santāpakāriṇyau santāpakāriṇyaḥ
Accusativesantāpakāriṇīm santāpakāriṇyau santāpakāriṇīḥ
Instrumentalsantāpakāriṇyā santāpakāriṇībhyām santāpakāriṇībhiḥ
Dativesantāpakāriṇyai santāpakāriṇībhyām santāpakāriṇībhyaḥ
Ablativesantāpakāriṇyāḥ santāpakāriṇībhyām santāpakāriṇībhyaḥ
Genitivesantāpakāriṇyāḥ santāpakāriṇyoḥ santāpakāriṇīnām
Locativesantāpakāriṇyām santāpakāriṇyoḥ santāpakāriṇīṣu

Compound santāpakāriṇi - santāpakāriṇī -

Adverb -santāpakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria