Declension table of ?santāpahārakā

Deva

FeminineSingularDualPlural
Nominativesantāpahārakā santāpahārake santāpahārakāḥ
Vocativesantāpahārake santāpahārake santāpahārakāḥ
Accusativesantāpahārakām santāpahārake santāpahārakāḥ
Instrumentalsantāpahārakayā santāpahārakābhyām santāpahārakābhiḥ
Dativesantāpahārakāyai santāpahārakābhyām santāpahārakābhyaḥ
Ablativesantāpahārakāyāḥ santāpahārakābhyām santāpahārakābhyaḥ
Genitivesantāpahārakāyāḥ santāpahārakayoḥ santāpahārakāṇām
Locativesantāpahārakāyām santāpahārakayoḥ santāpahārakāsu

Adverb -santāpahārakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria